Declension table of viṣṇutva

Deva

NeuterSingularDualPlural
Nominativeviṣṇutvam viṣṇutve viṣṇutvāni
Vocativeviṣṇutva viṣṇutve viṣṇutvāni
Accusativeviṣṇutvam viṣṇutve viṣṇutvāni
Instrumentalviṣṇutvena viṣṇutvābhyām viṣṇutvaiḥ
Dativeviṣṇutvāya viṣṇutvābhyām viṣṇutvebhyaḥ
Ablativeviṣṇutvāt viṣṇutvābhyām viṣṇutvebhyaḥ
Genitiveviṣṇutvasya viṣṇutvayoḥ viṣṇutvānām
Locativeviṣṇutve viṣṇutvayoḥ viṣṇutveṣu

Compound viṣṇutva -

Adverb -viṣṇutvam -viṣṇutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria