Declension table of viṣṇusūkta

Deva

NeuterSingularDualPlural
Nominativeviṣṇusūktam viṣṇusūkte viṣṇusūktāni
Vocativeviṣṇusūkta viṣṇusūkte viṣṇusūktāni
Accusativeviṣṇusūktam viṣṇusūkte viṣṇusūktāni
Instrumentalviṣṇusūktena viṣṇusūktābhyām viṣṇusūktaiḥ
Dativeviṣṇusūktāya viṣṇusūktābhyām viṣṇusūktebhyaḥ
Ablativeviṣṇusūktāt viṣṇusūktābhyām viṣṇusūktebhyaḥ
Genitiveviṣṇusūktasya viṣṇusūktayoḥ viṣṇusūktānām
Locativeviṣṇusūkte viṣṇusūktayoḥ viṣṇusūkteṣu

Compound viṣṇusūkta -

Adverb -viṣṇusūktam -viṣṇusūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria