Declension table of viṣṇusmṛti

Deva

FeminineSingularDualPlural
Nominativeviṣṇusmṛtiḥ viṣṇusmṛtī viṣṇusmṛtayaḥ
Vocativeviṣṇusmṛte viṣṇusmṛtī viṣṇusmṛtayaḥ
Accusativeviṣṇusmṛtim viṣṇusmṛtī viṣṇusmṛtīḥ
Instrumentalviṣṇusmṛtyā viṣṇusmṛtibhyām viṣṇusmṛtibhiḥ
Dativeviṣṇusmṛtyai viṣṇusmṛtaye viṣṇusmṛtibhyām viṣṇusmṛtibhyaḥ
Ablativeviṣṇusmṛtyāḥ viṣṇusmṛteḥ viṣṇusmṛtibhyām viṣṇusmṛtibhyaḥ
Genitiveviṣṇusmṛtyāḥ viṣṇusmṛteḥ viṣṇusmṛtyoḥ viṣṇusmṛtīnām
Locativeviṣṇusmṛtyām viṣṇusmṛtau viṣṇusmṛtyoḥ viṣṇusmṛtiṣu

Compound viṣṇusmṛti -

Adverb -viṣṇusmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria