Declension table of viṣṇusena

Deva

MasculineSingularDualPlural
Nominativeviṣṇusenaḥ viṣṇusenau viṣṇusenāḥ
Vocativeviṣṇusena viṣṇusenau viṣṇusenāḥ
Accusativeviṣṇusenam viṣṇusenau viṣṇusenān
Instrumentalviṣṇusenena viṣṇusenābhyām viṣṇusenaiḥ viṣṇusenebhiḥ
Dativeviṣṇusenāya viṣṇusenābhyām viṣṇusenebhyaḥ
Ablativeviṣṇusenāt viṣṇusenābhyām viṣṇusenebhyaḥ
Genitiveviṣṇusenasya viṣṇusenayoḥ viṣṇusenānām
Locativeviṣṇusene viṣṇusenayoḥ viṣṇuseneṣu

Compound viṣṇusena -

Adverb -viṣṇusenam -viṣṇusenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria