Declension table of viṣṇusahasranāman

Deva

NeuterSingularDualPlural
Nominativeviṣṇusahasranāma viṣṇusahasranāmnī viṣṇusahasranāmāni
Vocativeviṣṇusahasranāman viṣṇusahasranāma viṣṇusahasranāmnī viṣṇusahasranāmāni
Accusativeviṣṇusahasranāma viṣṇusahasranāmnī viṣṇusahasranāmāni
Instrumentalviṣṇusahasranāmnā viṣṇusahasranāmabhyām viṣṇusahasranāmabhiḥ
Dativeviṣṇusahasranāmne viṣṇusahasranāmabhyām viṣṇusahasranāmabhyaḥ
Ablativeviṣṇusahasranāmnaḥ viṣṇusahasranāmabhyām viṣṇusahasranāmabhyaḥ
Genitiveviṣṇusahasranāmnaḥ viṣṇusahasranāmnoḥ viṣṇusahasranāmnām
Locativeviṣṇusahasranāmni viṣṇusahasranāmani viṣṇusahasranāmnoḥ viṣṇusahasranāmasu

Compound viṣṇusahasranāma -

Adverb -viṣṇusahasranāma -viṣṇusahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria