Declension table of viṣṇupada

Deva

NeuterSingularDualPlural
Nominativeviṣṇupadam viṣṇupade viṣṇupadāni
Vocativeviṣṇupada viṣṇupade viṣṇupadāni
Accusativeviṣṇupadam viṣṇupade viṣṇupadāni
Instrumentalviṣṇupadena viṣṇupadābhyām viṣṇupadaiḥ
Dativeviṣṇupadāya viṣṇupadābhyām viṣṇupadebhyaḥ
Ablativeviṣṇupadāt viṣṇupadābhyām viṣṇupadebhyaḥ
Genitiveviṣṇupadasya viṣṇupadayoḥ viṣṇupadānām
Locativeviṣṇupade viṣṇupadayoḥ viṣṇupadeṣu

Compound viṣṇupada -

Adverb -viṣṇupadam -viṣṇupadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria