Declension table of viṣṇumahāpurāṇa

Deva

NeuterSingularDualPlural
Nominativeviṣṇumahāpurāṇam viṣṇumahāpurāṇe viṣṇumahāpurāṇāni
Vocativeviṣṇumahāpurāṇa viṣṇumahāpurāṇe viṣṇumahāpurāṇāni
Accusativeviṣṇumahāpurāṇam viṣṇumahāpurāṇe viṣṇumahāpurāṇāni
Instrumentalviṣṇumahāpurāṇena viṣṇumahāpurāṇābhyām viṣṇumahāpurāṇaiḥ
Dativeviṣṇumahāpurāṇāya viṣṇumahāpurāṇābhyām viṣṇumahāpurāṇebhyaḥ
Ablativeviṣṇumahāpurāṇāt viṣṇumahāpurāṇābhyām viṣṇumahāpurāṇebhyaḥ
Genitiveviṣṇumahāpurāṇasya viṣṇumahāpurāṇayoḥ viṣṇumahāpurāṇānām
Locativeviṣṇumahāpurāṇe viṣṇumahāpurāṇayoḥ viṣṇumahāpurāṇeṣu

Compound viṣṇumahāpurāṇa -

Adverb -viṣṇumahāpurāṇam -viṣṇumahāpurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria