Declension table of viṣṇukhaṇḍa

Deva

NeuterSingularDualPlural
Nominativeviṣṇukhaṇḍam viṣṇukhaṇḍe viṣṇukhaṇḍāni
Vocativeviṣṇukhaṇḍa viṣṇukhaṇḍe viṣṇukhaṇḍāni
Accusativeviṣṇukhaṇḍam viṣṇukhaṇḍe viṣṇukhaṇḍāni
Instrumentalviṣṇukhaṇḍena viṣṇukhaṇḍābhyām viṣṇukhaṇḍaiḥ
Dativeviṣṇukhaṇḍāya viṣṇukhaṇḍābhyām viṣṇukhaṇḍebhyaḥ
Ablativeviṣṇukhaṇḍāt viṣṇukhaṇḍābhyām viṣṇukhaṇḍebhyaḥ
Genitiveviṣṇukhaṇḍasya viṣṇukhaṇḍayoḥ viṣṇukhaṇḍānām
Locativeviṣṇukhaṇḍe viṣṇukhaṇḍayoḥ viṣṇukhaṇḍeṣu

Compound viṣṇukhaṇḍa -

Adverb -viṣṇukhaṇḍam -viṣṇukhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria