Declension table of viṣṇukhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeviṣṇukhaṇḍaḥ viṣṇukhaṇḍau viṣṇukhaṇḍāḥ
Vocativeviṣṇukhaṇḍa viṣṇukhaṇḍau viṣṇukhaṇḍāḥ
Accusativeviṣṇukhaṇḍam viṣṇukhaṇḍau viṣṇukhaṇḍān
Instrumentalviṣṇukhaṇḍena viṣṇukhaṇḍābhyām viṣṇukhaṇḍaiḥ viṣṇukhaṇḍebhiḥ
Dativeviṣṇukhaṇḍāya viṣṇukhaṇḍābhyām viṣṇukhaṇḍebhyaḥ
Ablativeviṣṇukhaṇḍāt viṣṇukhaṇḍābhyām viṣṇukhaṇḍebhyaḥ
Genitiveviṣṇukhaṇḍasya viṣṇukhaṇḍayoḥ viṣṇukhaṇḍānām
Locativeviṣṇukhaṇḍe viṣṇukhaṇḍayoḥ viṣṇukhaṇḍeṣu

Compound viṣṇukhaṇḍa -

Adverb -viṣṇukhaṇḍam -viṣṇukhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria