Declension table of viṣṇukavaca

Deva

MasculineSingularDualPlural
Nominativeviṣṇukavacaḥ viṣṇukavacau viṣṇukavacāḥ
Vocativeviṣṇukavaca viṣṇukavacau viṣṇukavacāḥ
Accusativeviṣṇukavacam viṣṇukavacau viṣṇukavacān
Instrumentalviṣṇukavacena viṣṇukavacābhyām viṣṇukavacaiḥ viṣṇukavacebhiḥ
Dativeviṣṇukavacāya viṣṇukavacābhyām viṣṇukavacebhyaḥ
Ablativeviṣṇukavacāt viṣṇukavacābhyām viṣṇukavacebhyaḥ
Genitiveviṣṇukavacasya viṣṇukavacayoḥ viṣṇukavacānām
Locativeviṣṇukavace viṣṇukavacayoḥ viṣṇukavaceṣu

Compound viṣṇukavaca -

Adverb -viṣṇukavacam -viṣṇukavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria