Declension table of viṣṇudūta

Deva

MasculineSingularDualPlural
Nominativeviṣṇudūtaḥ viṣṇudūtau viṣṇudūtāḥ
Vocativeviṣṇudūta viṣṇudūtau viṣṇudūtāḥ
Accusativeviṣṇudūtam viṣṇudūtau viṣṇudūtān
Instrumentalviṣṇudūtena viṣṇudūtābhyām viṣṇudūtaiḥ viṣṇudūtebhiḥ
Dativeviṣṇudūtāya viṣṇudūtābhyām viṣṇudūtebhyaḥ
Ablativeviṣṇudūtāt viṣṇudūtābhyām viṣṇudūtebhyaḥ
Genitiveviṣṇudūtasya viṣṇudūtayoḥ viṣṇudūtānām
Locativeviṣṇudūte viṣṇudūtayoḥ viṣṇudūteṣu

Compound viṣṇudūta -

Adverb -viṣṇudūtam -viṣṇudūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria