Declension table of viṣṇudharmottara

Deva

NeuterSingularDualPlural
Nominativeviṣṇudharmottaram viṣṇudharmottare viṣṇudharmottarāṇi
Vocativeviṣṇudharmottara viṣṇudharmottare viṣṇudharmottarāṇi
Accusativeviṣṇudharmottaram viṣṇudharmottare viṣṇudharmottarāṇi
Instrumentalviṣṇudharmottareṇa viṣṇudharmottarābhyām viṣṇudharmottaraiḥ
Dativeviṣṇudharmottarāya viṣṇudharmottarābhyām viṣṇudharmottarebhyaḥ
Ablativeviṣṇudharmottarāt viṣṇudharmottarābhyām viṣṇudharmottarebhyaḥ
Genitiveviṣṇudharmottarasya viṣṇudharmottarayoḥ viṣṇudharmottarāṇām
Locativeviṣṇudharmottare viṣṇudharmottarayoḥ viṣṇudharmottareṣu

Compound viṣṇudharmottara -

Adverb -viṣṇudharmottaram -viṣṇudharmottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria