Declension table of viṣṇubali

Deva

MasculineSingularDualPlural
Nominativeviṣṇubaliḥ viṣṇubalī viṣṇubalayaḥ
Vocativeviṣṇubale viṣṇubalī viṣṇubalayaḥ
Accusativeviṣṇubalim viṣṇubalī viṣṇubalīn
Instrumentalviṣṇubalinā viṣṇubalibhyām viṣṇubalibhiḥ
Dativeviṣṇubalaye viṣṇubalibhyām viṣṇubalibhyaḥ
Ablativeviṣṇubaleḥ viṣṇubalibhyām viṣṇubalibhyaḥ
Genitiveviṣṇubaleḥ viṣṇubalyoḥ viṣṇubalīnām
Locativeviṣṇubalau viṣṇubalyoḥ viṣṇubaliṣu

Compound viṣṇubali -

Adverb -viṣṇubali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria