Declension table of veśyālayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veśyālayaḥ | veśyālayau | veśyālayāḥ |
Vocative | veśyālaya | veśyālayau | veśyālayāḥ |
Accusative | veśyālayam | veśyālayau | veśyālayān |
Instrumental | veśyālayena | veśyālayābhyām | veśyālayaiḥ veśyālayebhiḥ |
Dative | veśyālayāya | veśyālayābhyām | veśyālayebhyaḥ |
Ablative | veśyālayāt | veśyālayābhyām | veśyālayebhyaḥ |
Genitive | veśyālayasya | veśyālayayoḥ | veśyālayānām |
Locative | veśyālaye | veśyālayayoḥ | veśyālayeṣu |