Declension table of veśyālaya

Deva

MasculineSingularDualPlural
Nominativeveśyālayaḥ veśyālayau veśyālayāḥ
Vocativeveśyālaya veśyālayau veśyālayāḥ
Accusativeveśyālayam veśyālayau veśyālayān
Instrumentalveśyālayena veśyālayābhyām veśyālayaiḥ veśyālayebhiḥ
Dativeveśyālayāya veśyālayābhyām veśyālayebhyaḥ
Ablativeveśyālayāt veśyālayābhyām veśyālayebhyaḥ
Genitiveveśyālayasya veśyālayayoḥ veśyālayānām
Locativeveśyālaye veśyālayayoḥ veśyālayeṣu

Compound veśyālaya -

Adverb -veśyālayam -veśyālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria