Declension table of veśman

Deva

NeuterSingularDualPlural
Nominativeveśma veśmanī veśmāni
Vocativeveśman veśma veśmanī veśmāni
Accusativeveśma veśmanī veśmāni
Instrumentalveśmanā veśmabhyām veśmabhiḥ
Dativeveśmane veśmabhyām veśmabhyaḥ
Ablativeveśmanaḥ veśmabhyām veśmabhyaḥ
Genitiveveśmanaḥ veśmanoḥ veśmanām
Locativeveśmani veśmanoḥ veśmasu

Compound veśma -

Adverb -veśma -veśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria