Declension table of vetravatī

Deva

FeminineSingularDualPlural
Nominativevetravatī vetravatyau vetravatyaḥ
Vocativevetravati vetravatyau vetravatyaḥ
Accusativevetravatīm vetravatyau vetravatīḥ
Instrumentalvetravatyā vetravatībhyām vetravatībhiḥ
Dativevetravatyai vetravatībhyām vetravatībhyaḥ
Ablativevetravatyāḥ vetravatībhyām vetravatībhyaḥ
Genitivevetravatyāḥ vetravatyoḥ vetravatīnām
Locativevetravatyām vetravatyoḥ vetravatīṣu

Compound vetravati - vetravatī -

Adverb -vetravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria