Declension table of vetralatāvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vetralatāvān | vetralatāvantau | vetralatāvantaḥ |
Vocative | vetralatāvan | vetralatāvantau | vetralatāvantaḥ |
Accusative | vetralatāvantam | vetralatāvantau | vetralatāvataḥ |
Instrumental | vetralatāvatā | vetralatāvadbhyām | vetralatāvadbhiḥ |
Dative | vetralatāvate | vetralatāvadbhyām | vetralatāvadbhyaḥ |
Ablative | vetralatāvataḥ | vetralatāvadbhyām | vetralatāvadbhyaḥ |
Genitive | vetralatāvataḥ | vetralatāvatoḥ | vetralatāvatām |
Locative | vetralatāvati | vetralatāvatoḥ | vetralatāvatsu |