Declension table of vetasa

Deva

NeuterSingularDualPlural
Nominativevetasam vetase vetasāni
Vocativevetasa vetase vetasāni
Accusativevetasam vetase vetasāni
Instrumentalvetasena vetasābhyām vetasaiḥ
Dativevetasāya vetasābhyām vetasebhyaḥ
Ablativevetasāt vetasābhyām vetasebhyaḥ
Genitivevetasasya vetasayoḥ vetasānām
Locativevetase vetasayoḥ vetaseṣu

Compound vetasa -

Adverb -vetasam -vetasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria