Declension table of vetasa

Deva

MasculineSingularDualPlural
Nominativevetasaḥ vetasau vetasāḥ
Vocativevetasa vetasau vetasāḥ
Accusativevetasam vetasau vetasān
Instrumentalvetasena vetasābhyām vetasaiḥ vetasebhiḥ
Dativevetasāya vetasābhyām vetasebhyaḥ
Ablativevetasāt vetasābhyām vetasebhyaḥ
Genitivevetasasya vetasayoḥ vetasānām
Locativevetase vetasayoḥ vetaseṣu

Compound vetasa -

Adverb -vetasam -vetasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria