Declension table of vesara

Deva

MasculineSingularDualPlural
Nominativevesaraḥ vesarau vesarāḥ
Vocativevesara vesarau vesarāḥ
Accusativevesaram vesarau vesarān
Instrumentalvesareṇa vesarābhyām vesaraiḥ vesarebhiḥ
Dativevesarāya vesarābhyām vesarebhyaḥ
Ablativevesarāt vesarābhyām vesarebhyaḥ
Genitivevesarasya vesarayoḥ vesarāṇām
Locativevesare vesarayoḥ vesareṣu

Compound vesara -

Adverb -vesaram -vesarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria