सुबन्तावली ?वेपयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावेपयिष्यन्ती वेपयिष्यन्त्यौ वेपयिष्यन्त्यः
सम्बोधनम्वेपयिष्यन्ति वेपयिष्यन्त्यौ वेपयिष्यन्त्यः
द्वितीयावेपयिष्यन्तीम् वेपयिष्यन्त्यौ वेपयिष्यन्तीः
तृतीयावेपयिष्यन्त्या वेपयिष्यन्तीभ्याम् वेपयिष्यन्तीभिः
चतुर्थीवेपयिष्यन्त्यै वेपयिष्यन्तीभ्याम् वेपयिष्यन्तीभ्यः
पञ्चमीवेपयिष्यन्त्याः वेपयिष्यन्तीभ्याम् वेपयिष्यन्तीभ्यः
षष्ठीवेपयिष्यन्त्याः वेपयिष्यन्त्योः वेपयिष्यन्तीनाम्
सप्तमीवेपयिष्यन्त्याम् वेपयिष्यन्त्योः वेपयिष्यन्तीषु

समास वेपयिष्यन्ति वेपयिष्यन्ती

अव्यय ॰वेपयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria