Declension table of ?vepayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevepayiṣyamāṇaḥ vepayiṣyamāṇau vepayiṣyamāṇāḥ
Vocativevepayiṣyamāṇa vepayiṣyamāṇau vepayiṣyamāṇāḥ
Accusativevepayiṣyamāṇam vepayiṣyamāṇau vepayiṣyamāṇān
Instrumentalvepayiṣyamāṇena vepayiṣyamāṇābhyām vepayiṣyamāṇaiḥ vepayiṣyamāṇebhiḥ
Dativevepayiṣyamāṇāya vepayiṣyamāṇābhyām vepayiṣyamāṇebhyaḥ
Ablativevepayiṣyamāṇāt vepayiṣyamāṇābhyām vepayiṣyamāṇebhyaḥ
Genitivevepayiṣyamāṇasya vepayiṣyamāṇayoḥ vepayiṣyamāṇānām
Locativevepayiṣyamāṇe vepayiṣyamāṇayoḥ vepayiṣyamāṇeṣu

Compound vepayiṣyamāṇa -

Adverb -vepayiṣyamāṇam -vepayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria