सुबन्तावली ?वेपयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावेपयिष्यमाणः वेपयिष्यमाणौ वेपयिष्यमाणाः
सम्बोधनम्वेपयिष्यमाण वेपयिष्यमाणौ वेपयिष्यमाणाः
द्वितीयावेपयिष्यमाणम् वेपयिष्यमाणौ वेपयिष्यमाणान्
तृतीयावेपयिष्यमाणेन वेपयिष्यमाणाभ्याम् वेपयिष्यमाणैः वेपयिष्यमाणेभिः
चतुर्थीवेपयिष्यमाणाय वेपयिष्यमाणाभ्याम् वेपयिष्यमाणेभ्यः
पञ्चमीवेपयिष्यमाणात् वेपयिष्यमाणाभ्याम् वेपयिष्यमाणेभ्यः
षष्ठीवेपयिष्यमाणस्य वेपयिष्यमाणयोः वेपयिष्यमाणानाम्
सप्तमीवेपयिष्यमाणे वेपयिष्यमाणयोः वेपयिष्यमाणेषु

समास वेपयिष्यमाण

अव्यय ॰वेपयिष्यमाणम् ॰वेपयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria