Declension table of vegita

Deva

NeuterSingularDualPlural
Nominativevegitam vegite vegitāni
Vocativevegita vegite vegitāni
Accusativevegitam vegite vegitāni
Instrumentalvegitena vegitābhyām vegitaiḥ
Dativevegitāya vegitābhyām vegitebhyaḥ
Ablativevegitāt vegitābhyām vegitebhyaḥ
Genitivevegitasya vegitayoḥ vegitānām
Locativevegite vegitayoḥ vegiteṣu

Compound vegita -

Adverb -vegitam -vegitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria