Declension table of vegasara

Deva

MasculineSingularDualPlural
Nominativevegasaraḥ vegasarau vegasarāḥ
Vocativevegasara vegasarau vegasarāḥ
Accusativevegasaram vegasarau vegasarān
Instrumentalvegasareṇa vegasarābhyām vegasaraiḥ vegasarebhiḥ
Dativevegasarāya vegasarābhyām vegasarebhyaḥ
Ablativevegasarāt vegasarābhyām vegasarebhyaḥ
Genitivevegasarasya vegasarayoḥ vegasarāṇām
Locativevegasare vegasarayoḥ vegasareṣu

Compound vegasara -

Adverb -vegasaram -vegasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria