Declension table of veṅkaṭeśānanda

Deva

MasculineSingularDualPlural
Nominativeveṅkaṭeśānandaḥ veṅkaṭeśānandau veṅkaṭeśānandāḥ
Vocativeveṅkaṭeśānanda veṅkaṭeśānandau veṅkaṭeśānandāḥ
Accusativeveṅkaṭeśānandam veṅkaṭeśānandau veṅkaṭeśānandān
Instrumentalveṅkaṭeśānandena veṅkaṭeśānandābhyām veṅkaṭeśānandaiḥ veṅkaṭeśānandebhiḥ
Dativeveṅkaṭeśānandāya veṅkaṭeśānandābhyām veṅkaṭeśānandebhyaḥ
Ablativeveṅkaṭeśānandāt veṅkaṭeśānandābhyām veṅkaṭeśānandebhyaḥ
Genitiveveṅkaṭeśānandasya veṅkaṭeśānandayoḥ veṅkaṭeśānandānām
Locativeveṅkaṭeśānande veṅkaṭeśānandayoḥ veṅkaṭeśānandeṣu

Compound veṅkaṭeśānanda -

Adverb -veṅkaṭeśānandam -veṅkaṭeśānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria