Declension table of veṅkaṭeśa

Deva

MasculineSingularDualPlural
Nominativeveṅkaṭeśaḥ veṅkaṭeśau veṅkaṭeśāḥ
Vocativeveṅkaṭeśa veṅkaṭeśau veṅkaṭeśāḥ
Accusativeveṅkaṭeśam veṅkaṭeśau veṅkaṭeśān
Instrumentalveṅkaṭeśena veṅkaṭeśābhyām veṅkaṭeśaiḥ veṅkaṭeśebhiḥ
Dativeveṅkaṭeśāya veṅkaṭeśābhyām veṅkaṭeśebhyaḥ
Ablativeveṅkaṭeśāt veṅkaṭeśābhyām veṅkaṭeśebhyaḥ
Genitiveveṅkaṭeśasya veṅkaṭeśayoḥ veṅkaṭeśānām
Locativeveṅkaṭeśe veṅkaṭeśayoḥ veṅkaṭeśeṣu

Compound veṅkaṭeśa -

Adverb -veṅkaṭeśam -veṅkaṭeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria