Declension table of veṅkaṭanātha

Deva

MasculineSingularDualPlural
Nominativeveṅkaṭanāthaḥ veṅkaṭanāthau veṅkaṭanāthāḥ
Vocativeveṅkaṭanātha veṅkaṭanāthau veṅkaṭanāthāḥ
Accusativeveṅkaṭanātham veṅkaṭanāthau veṅkaṭanāthān
Instrumentalveṅkaṭanāthena veṅkaṭanāthābhyām veṅkaṭanāthaiḥ veṅkaṭanāthebhiḥ
Dativeveṅkaṭanāthāya veṅkaṭanāthābhyām veṅkaṭanāthebhyaḥ
Ablativeveṅkaṭanāthāt veṅkaṭanāthābhyām veṅkaṭanāthebhyaḥ
Genitiveveṅkaṭanāthasya veṅkaṭanāthayoḥ veṅkaṭanāthānām
Locativeveṅkaṭanāthe veṅkaṭanāthayoḥ veṅkaṭanātheṣu

Compound veṅkaṭanātha -

Adverb -veṅkaṭanātham -veṅkaṭanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria