Declension table of veditva

Deva

NeuterSingularDualPlural
Nominativeveditvam veditve veditvāni
Vocativeveditva veditve veditvāni
Accusativeveditvam veditve veditvāni
Instrumentalveditvena veditvābhyām veditvaiḥ
Dativeveditvāya veditvābhyām veditvebhyaḥ
Ablativeveditvāt veditvābhyām veditvebhyaḥ
Genitiveveditvasya veditvayoḥ veditvānām
Locativeveditve veditvayoḥ veditveṣu

Compound veditva -

Adverb -veditvam -veditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria