Declension table of veditavya

Deva

MasculineSingularDualPlural
Nominativeveditavyaḥ veditavyau veditavyāḥ
Vocativeveditavya veditavyau veditavyāḥ
Accusativeveditavyam veditavyau veditavyān
Instrumentalveditavyena veditavyābhyām veditavyaiḥ veditavyebhiḥ
Dativeveditavyāya veditavyābhyām veditavyebhyaḥ
Ablativeveditavyāt veditavyābhyām veditavyebhyaḥ
Genitiveveditavyasya veditavyayoḥ veditavyānām
Locativeveditavye veditavyayoḥ veditavyeṣu

Compound veditavya -

Adverb -veditavyam -veditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria