Declension table of vedikā

Deva

FeminineSingularDualPlural
Nominativevedikā vedike vedikāḥ
Vocativevedike vedike vedikāḥ
Accusativevedikām vedike vedikāḥ
Instrumentalvedikayā vedikābhyām vedikābhiḥ
Dativevedikāyai vedikābhyām vedikābhyaḥ
Ablativevedikāyāḥ vedikābhyām vedikābhyaḥ
Genitivevedikāyāḥ vedikayoḥ vedikānām
Locativevedikāyām vedikayoḥ vedikāsu

Adverb -vedikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria