Declension table of vedhanīya

Deva

MasculineSingularDualPlural
Nominativevedhanīyaḥ vedhanīyau vedhanīyāḥ
Vocativevedhanīya vedhanīyau vedhanīyāḥ
Accusativevedhanīyam vedhanīyau vedhanīyān
Instrumentalvedhanīyena vedhanīyābhyām vedhanīyaiḥ vedhanīyebhiḥ
Dativevedhanīyāya vedhanīyābhyām vedhanīyebhyaḥ
Ablativevedhanīyāt vedhanīyābhyām vedhanīyebhyaḥ
Genitivevedhanīyasya vedhanīyayoḥ vedhanīyānām
Locativevedhanīye vedhanīyayoḥ vedhanīyeṣu

Compound vedhanīya -

Adverb -vedhanīyam -vedhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria