Declension table of vedhanī

Deva

FeminineSingularDualPlural
Nominativevedhanī vedhanyau vedhanyaḥ
Vocativevedhani vedhanyau vedhanyaḥ
Accusativevedhanīm vedhanyau vedhanīḥ
Instrumentalvedhanyā vedhanībhyām vedhanībhiḥ
Dativevedhanyai vedhanībhyām vedhanībhyaḥ
Ablativevedhanyāḥ vedhanībhyām vedhanībhyaḥ
Genitivevedhanyāḥ vedhanyoḥ vedhanīnām
Locativevedhanyām vedhanyoḥ vedhanīṣu

Compound vedhani - vedhanī -

Adverb -vedhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria