Declension table of vedha

Deva

MasculineSingularDualPlural
Nominativevedhaḥ vedhau vedhāḥ
Vocativevedha vedhau vedhāḥ
Accusativevedham vedhau vedhān
Instrumentalvedhena vedhābhyām vedhaiḥ vedhebhiḥ
Dativevedhāya vedhābhyām vedhebhyaḥ
Ablativevedhāt vedhābhyām vedhebhyaḥ
Genitivevedhasya vedhayoḥ vedhānām
Locativevedhe vedhayoḥ vedheṣu

Compound vedha -

Adverb -vedham -vedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria