Declension table of ?vedayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevedayiṣyantī vedayiṣyantyau vedayiṣyantyaḥ
Vocativevedayiṣyanti vedayiṣyantyau vedayiṣyantyaḥ
Accusativevedayiṣyantīm vedayiṣyantyau vedayiṣyantīḥ
Instrumentalvedayiṣyantyā vedayiṣyantībhyām vedayiṣyantībhiḥ
Dativevedayiṣyantyai vedayiṣyantībhyām vedayiṣyantībhyaḥ
Ablativevedayiṣyantyāḥ vedayiṣyantībhyām vedayiṣyantībhyaḥ
Genitivevedayiṣyantyāḥ vedayiṣyantyoḥ vedayiṣyantīnām
Locativevedayiṣyantyām vedayiṣyantyoḥ vedayiṣyantīṣu

Compound vedayiṣyanti - vedayiṣyantī -

Adverb -vedayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria