सुबन्तावली ?वेदयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावेदयिष्यन्ती वेदयिष्यन्त्यौ वेदयिष्यन्त्यः
सम्बोधनम्वेदयिष्यन्ति वेदयिष्यन्त्यौ वेदयिष्यन्त्यः
द्वितीयावेदयिष्यन्तीम् वेदयिष्यन्त्यौ वेदयिष्यन्तीः
तृतीयावेदयिष्यन्त्या वेदयिष्यन्तीभ्याम् वेदयिष्यन्तीभिः
चतुर्थीवेदयिष्यन्त्यै वेदयिष्यन्तीभ्याम् वेदयिष्यन्तीभ्यः
पञ्चमीवेदयिष्यन्त्याः वेदयिष्यन्तीभ्याम् वेदयिष्यन्तीभ्यः
षष्ठीवेदयिष्यन्त्याः वेदयिष्यन्त्योः वेदयिष्यन्तीनाम्
सप्तमीवेदयिष्यन्त्याम् वेदयिष्यन्त्योः वेदयिष्यन्तीषु

समास वेदयिष्यन्ति वेदयिष्यन्ती

अव्यय ॰वेदयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria