Declension table of vedayat

Deva

MasculineSingularDualPlural
Nominativevedayan vedayantau vedayantaḥ
Vocativevedayan vedayantau vedayantaḥ
Accusativevedayantam vedayantau vedayataḥ
Instrumentalvedayatā vedayadbhyām vedayadbhiḥ
Dativevedayate vedayadbhyām vedayadbhyaḥ
Ablativevedayataḥ vedayadbhyām vedayadbhyaḥ
Genitivevedayataḥ vedayatoḥ vedayatām
Locativevedayati vedayatoḥ vedayatsu

Compound vedayat -

Adverb -vedayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria