Declension table of vedavyāsa

Deva

MasculineSingularDualPlural
Nominativevedavyāsaḥ vedavyāsau vedavyāsāḥ
Vocativevedavyāsa vedavyāsau vedavyāsāḥ
Accusativevedavyāsam vedavyāsau vedavyāsān
Instrumentalvedavyāsena vedavyāsābhyām vedavyāsaiḥ vedavyāsebhiḥ
Dativevedavyāsāya vedavyāsābhyām vedavyāsebhyaḥ
Ablativevedavyāsāt vedavyāsābhyām vedavyāsebhyaḥ
Genitivevedavyāsasya vedavyāsayoḥ vedavyāsānām
Locativevedavyāse vedavyāsayoḥ vedavyāseṣu

Compound vedavyāsa -

Adverb -vedavyāsam -vedavyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria