Declension table of vedavirodha

Deva

MasculineSingularDualPlural
Nominativevedavirodhaḥ vedavirodhau vedavirodhāḥ
Vocativevedavirodha vedavirodhau vedavirodhāḥ
Accusativevedavirodham vedavirodhau vedavirodhān
Instrumentalvedavirodhena vedavirodhābhyām vedavirodhaiḥ vedavirodhebhiḥ
Dativevedavirodhāya vedavirodhābhyām vedavirodhebhyaḥ
Ablativevedavirodhāt vedavirodhābhyām vedavirodhebhyaḥ
Genitivevedavirodhasya vedavirodhayoḥ vedavirodhānām
Locativevedavirodhe vedavirodhayoḥ vedavirodheṣu

Compound vedavirodha -

Adverb -vedavirodham -vedavirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria