Declension table of vedavidyā

Deva

FeminineSingularDualPlural
Nominativevedavidyā vedavidye vedavidyāḥ
Vocativevedavidye vedavidye vedavidyāḥ
Accusativevedavidyām vedavidye vedavidyāḥ
Instrumentalvedavidyayā vedavidyābhyām vedavidyābhiḥ
Dativevedavidyāyai vedavidyābhyām vedavidyābhyaḥ
Ablativevedavidyāyāḥ vedavidyābhyām vedavidyābhyaḥ
Genitivevedavidyāyāḥ vedavidyayoḥ vedavidyānām
Locativevedavidyāyām vedavidyayoḥ vedavidyāsu

Adverb -vedavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria