Declension table of vedavid

Deva

FeminineSingularDualPlural
Nominativevedavit vedavidau vedavidaḥ
Vocativevedavit vedavidau vedavidaḥ
Accusativevedavidam vedavidau vedavidaḥ
Instrumentalvedavidā vedavidbhyām vedavidbhiḥ
Dativevedavide vedavidbhyām vedavidbhyaḥ
Ablativevedavidaḥ vedavidbhyām vedavidbhyaḥ
Genitivevedavidaḥ vedavidoḥ vedavidām
Locativevedavidi vedavidoḥ vedavitsu

Compound vedavit -

Adverb -vedavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria