Declension table of vedavat

Deva

NeuterSingularDualPlural
Nominativevedavat vedavantī vedavatī vedavanti
Vocativevedavat vedavantī vedavatī vedavanti
Accusativevedavat vedavantī vedavatī vedavanti
Instrumentalvedavatā vedavadbhyām vedavadbhiḥ
Dativevedavate vedavadbhyām vedavadbhyaḥ
Ablativevedavataḥ vedavadbhyām vedavadbhyaḥ
Genitivevedavataḥ vedavatoḥ vedavatām
Locativevedavati vedavatoḥ vedavatsu

Adverb -vedavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria