Declension table of vedavat

Deva

MasculineSingularDualPlural
Nominativevedavān vedavantau vedavantaḥ
Vocativevedavan vedavantau vedavantaḥ
Accusativevedavantam vedavantau vedavataḥ
Instrumentalvedavatā vedavadbhyām vedavadbhiḥ
Dativevedavate vedavadbhyām vedavadbhyaḥ
Ablativevedavataḥ vedavadbhyām vedavadbhyaḥ
Genitivevedavataḥ vedavatoḥ vedavatām
Locativevedavati vedavatoḥ vedavatsu

Compound vedavat -

Adverb -vedavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria