Declension table of vedapriya

Deva

MasculineSingularDualPlural
Nominativevedapriyaḥ vedapriyau vedapriyāḥ
Vocativevedapriya vedapriyau vedapriyāḥ
Accusativevedapriyam vedapriyau vedapriyān
Instrumentalvedapriyeṇa vedapriyābhyām vedapriyaiḥ vedapriyebhiḥ
Dativevedapriyāya vedapriyābhyām vedapriyebhyaḥ
Ablativevedapriyāt vedapriyābhyām vedapriyebhyaḥ
Genitivevedapriyasya vedapriyayoḥ vedapriyāṇām
Locativevedapriye vedapriyayoḥ vedapriyeṣu

Compound vedapriya -

Adverb -vedapriyam -vedapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria