Declension table of vedapāṭhaka

Deva

MasculineSingularDualPlural
Nominativevedapāṭhakaḥ vedapāṭhakau vedapāṭhakāḥ
Vocativevedapāṭhaka vedapāṭhakau vedapāṭhakāḥ
Accusativevedapāṭhakam vedapāṭhakau vedapāṭhakān
Instrumentalvedapāṭhakena vedapāṭhakābhyām vedapāṭhakaiḥ vedapāṭhakebhiḥ
Dativevedapāṭhakāya vedapāṭhakābhyām vedapāṭhakebhyaḥ
Ablativevedapāṭhakāt vedapāṭhakābhyām vedapāṭhakebhyaḥ
Genitivevedapāṭhakasya vedapāṭhakayoḥ vedapāṭhakānām
Locativevedapāṭhake vedapāṭhakayoḥ vedapāṭhakeṣu

Compound vedapāṭhaka -

Adverb -vedapāṭhakam -vedapāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria