Declension table of vedanāvat

Deva

MasculineSingularDualPlural
Nominativevedanāvān vedanāvantau vedanāvantaḥ
Vocativevedanāvan vedanāvantau vedanāvantaḥ
Accusativevedanāvantam vedanāvantau vedanāvataḥ
Instrumentalvedanāvatā vedanāvadbhyām vedanāvadbhiḥ
Dativevedanāvate vedanāvadbhyām vedanāvadbhyaḥ
Ablativevedanāvataḥ vedanāvadbhyām vedanāvadbhyaḥ
Genitivevedanāvataḥ vedanāvatoḥ vedanāvatām
Locativevedanāvati vedanāvatoḥ vedanāvatsu

Compound vedanāvat -

Adverb -vedanāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria