Declension table of vedana_2

Deva

MasculineSingularDualPlural
Nominativevedanaḥ vedanau vedanāḥ
Vocativevedana vedanau vedanāḥ
Accusativevedanam vedanau vedanān
Instrumentalvedanena vedanābhyām vedanaiḥ vedanebhiḥ
Dativevedanāya vedanābhyām vedanebhyaḥ
Ablativevedanāt vedanābhyām vedanebhyaḥ
Genitivevedanasya vedanayoḥ vedanānām
Locativevedane vedanayoḥ vedaneṣu

Compound vedana -

Adverb -vedanam -vedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria