Declension table of vedaka

Deva

MasculineSingularDualPlural
Nominativevedakaḥ vedakau vedakāḥ
Vocativevedaka vedakau vedakāḥ
Accusativevedakam vedakau vedakān
Instrumentalvedakena vedakābhyām vedakaiḥ vedakebhiḥ
Dativevedakāya vedakābhyām vedakebhyaḥ
Ablativevedakāt vedakābhyām vedakebhyaḥ
Genitivevedakasya vedakayoḥ vedakānām
Locativevedake vedakayoḥ vedakeṣu

Compound vedaka -

Adverb -vedakam -vedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria