Declension table of vedabhraṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedabhraṣṭam | vedabhraṣṭe | vedabhraṣṭāni |
Vocative | vedabhraṣṭa | vedabhraṣṭe | vedabhraṣṭāni |
Accusative | vedabhraṣṭam | vedabhraṣṭe | vedabhraṣṭāni |
Instrumental | vedabhraṣṭena | vedabhraṣṭābhyām | vedabhraṣṭaiḥ |
Dative | vedabhraṣṭāya | vedabhraṣṭābhyām | vedabhraṣṭebhyaḥ |
Ablative | vedabhraṣṭāt | vedabhraṣṭābhyām | vedabhraṣṭebhyaḥ |
Genitive | vedabhraṣṭasya | vedabhraṣṭayoḥ | vedabhraṣṭānām |
Locative | vedabhraṣṭe | vedabhraṣṭayoḥ | vedabhraṣṭeṣu |