Declension table of vedabhraṣṭa

Deva

MasculineSingularDualPlural
Nominativevedabhraṣṭaḥ vedabhraṣṭau vedabhraṣṭāḥ
Vocativevedabhraṣṭa vedabhraṣṭau vedabhraṣṭāḥ
Accusativevedabhraṣṭam vedabhraṣṭau vedabhraṣṭān
Instrumentalvedabhraṣṭena vedabhraṣṭābhyām vedabhraṣṭaiḥ vedabhraṣṭebhiḥ
Dativevedabhraṣṭāya vedabhraṣṭābhyām vedabhraṣṭebhyaḥ
Ablativevedabhraṣṭāt vedabhraṣṭābhyām vedabhraṣṭebhyaḥ
Genitivevedabhraṣṭasya vedabhraṣṭayoḥ vedabhraṣṭānām
Locativevedabhraṣṭe vedabhraṣṭayoḥ vedabhraṣṭeṣu

Compound vedabhraṣṭa -

Adverb -vedabhraṣṭam -vedabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria